Declension table of ?rudraśarman

Deva

MasculineSingularDualPlural
Nominativerudraśarmā rudraśarmāṇau rudraśarmāṇaḥ
Vocativerudraśarman rudraśarmāṇau rudraśarmāṇaḥ
Accusativerudraśarmāṇam rudraśarmāṇau rudraśarmaṇaḥ
Instrumentalrudraśarmaṇā rudraśarmabhyām rudraśarmabhiḥ
Dativerudraśarmaṇe rudraśarmabhyām rudraśarmabhyaḥ
Ablativerudraśarmaṇaḥ rudraśarmabhyām rudraśarmabhyaḥ
Genitiverudraśarmaṇaḥ rudraśarmaṇoḥ rudraśarmaṇām
Locativerudraśarmaṇi rudraśarmaṇoḥ rudraśarmasu

Compound rudraśarma -

Adverb -rudraśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria