Declension table of ?rudrayāmalīyacikitsā

Deva

FeminineSingularDualPlural
Nominativerudrayāmalīyacikitsā rudrayāmalīyacikitse rudrayāmalīyacikitsāḥ
Vocativerudrayāmalīyacikitse rudrayāmalīyacikitse rudrayāmalīyacikitsāḥ
Accusativerudrayāmalīyacikitsām rudrayāmalīyacikitse rudrayāmalīyacikitsāḥ
Instrumentalrudrayāmalīyacikitsayā rudrayāmalīyacikitsābhyām rudrayāmalīyacikitsābhiḥ
Dativerudrayāmalīyacikitsāyai rudrayāmalīyacikitsābhyām rudrayāmalīyacikitsābhyaḥ
Ablativerudrayāmalīyacikitsāyāḥ rudrayāmalīyacikitsābhyām rudrayāmalīyacikitsābhyaḥ
Genitiverudrayāmalīyacikitsāyāḥ rudrayāmalīyacikitsayoḥ rudrayāmalīyacikitsānām
Locativerudrayāmalīyacikitsāyām rudrayāmalīyacikitsayoḥ rudrayāmalīyacikitsāsu

Adverb -rudrayāmalīyacikitsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria