Declension table of rudrayāmala

Deva

NeuterSingularDualPlural
Nominativerudrayāmalam rudrayāmale rudrayāmalāni
Vocativerudrayāmala rudrayāmale rudrayāmalāni
Accusativerudrayāmalam rudrayāmale rudrayāmalāni
Instrumentalrudrayāmalena rudrayāmalābhyām rudrayāmalaiḥ
Dativerudrayāmalāya rudrayāmalābhyām rudrayāmalebhyaḥ
Ablativerudrayāmalāt rudrayāmalābhyām rudrayāmalebhyaḥ
Genitiverudrayāmalasya rudrayāmalayoḥ rudrayāmalānām
Locativerudrayāmale rudrayāmalayoḥ rudrayāmaleṣu

Compound rudrayāmala -

Adverb -rudrayāmalam -rudrayāmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria