Declension table of ?rudravratin

Deva

MasculineSingularDualPlural
Nominativerudravratī rudravratinau rudravratinaḥ
Vocativerudravratin rudravratinau rudravratinaḥ
Accusativerudravratinam rudravratinau rudravratinaḥ
Instrumentalrudravratinā rudravratibhyām rudravratibhiḥ
Dativerudravratine rudravratibhyām rudravratibhyaḥ
Ablativerudravratinaḥ rudravratibhyām rudravratibhyaḥ
Genitiverudravratinaḥ rudravratinoḥ rudravratinām
Locativerudravratini rudravratinoḥ rudravratiṣu

Compound rudravrati -

Adverb -rudravrati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria