Declension table of ?rudravidhāna

Deva

NeuterSingularDualPlural
Nominativerudravidhānam rudravidhāne rudravidhānāni
Vocativerudravidhāna rudravidhāne rudravidhānāni
Accusativerudravidhānam rudravidhāne rudravidhānāni
Instrumentalrudravidhānena rudravidhānābhyām rudravidhānaiḥ
Dativerudravidhānāya rudravidhānābhyām rudravidhānebhyaḥ
Ablativerudravidhānāt rudravidhānābhyām rudravidhānebhyaḥ
Genitiverudravidhānasya rudravidhānayoḥ rudravidhānānām
Locativerudravidhāne rudravidhānayoḥ rudravidhāneṣu

Compound rudravidhāna -

Adverb -rudravidhānam -rudravidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria