Declension table of ?rudraviṃśati

Deva

FeminineSingularDualPlural
Nominativerudraviṃśatiḥ rudraviṃśatī rudraviṃśatayaḥ
Vocativerudraviṃśate rudraviṃśatī rudraviṃśatayaḥ
Accusativerudraviṃśatim rudraviṃśatī rudraviṃśatīḥ
Instrumentalrudraviṃśatyā rudraviṃśatibhyām rudraviṃśatibhiḥ
Dativerudraviṃśatyai rudraviṃśataye rudraviṃśatibhyām rudraviṃśatibhyaḥ
Ablativerudraviṃśatyāḥ rudraviṃśateḥ rudraviṃśatibhyām rudraviṃśatibhyaḥ
Genitiverudraviṃśatyāḥ rudraviṃśateḥ rudraviṃśatyoḥ rudraviṃśatīnām
Locativerudraviṃśatyām rudraviṃśatau rudraviṃśatyoḥ rudraviṃśatiṣu

Compound rudraviṃśati -

Adverb -rudraviṃśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria