Declension table of ?rudravatā

Deva

FeminineSingularDualPlural
Nominativerudravatā rudravate rudravatāḥ
Vocativerudravate rudravate rudravatāḥ
Accusativerudravatām rudravate rudravatāḥ
Instrumentalrudravatayā rudravatābhyām rudravatābhiḥ
Dativerudravatāyai rudravatābhyām rudravatābhyaḥ
Ablativerudravatāyāḥ rudravatābhyām rudravatābhyaḥ
Genitiverudravatāyāḥ rudravatayoḥ rudravatānām
Locativerudravatāyām rudravatayoḥ rudravatāsu

Adverb -rudravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria