Declension table of ?rudravat

Deva

MasculineSingularDualPlural
Nominativerudravān rudravantau rudravantaḥ
Vocativerudravan rudravantau rudravantaḥ
Accusativerudravantam rudravantau rudravataḥ
Instrumentalrudravatā rudravadbhyām rudravadbhiḥ
Dativerudravate rudravadbhyām rudravadbhyaḥ
Ablativerudravataḥ rudravadbhyām rudravadbhyaḥ
Genitiverudravataḥ rudravatoḥ rudravatām
Locativerudravati rudravatoḥ rudravatsu

Compound rudravat -

Adverb -rudravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria