Declension table of ?rudravadgaṇā

Deva

FeminineSingularDualPlural
Nominativerudravadgaṇā rudravadgaṇe rudravadgaṇāḥ
Vocativerudravadgaṇe rudravadgaṇe rudravadgaṇāḥ
Accusativerudravadgaṇām rudravadgaṇe rudravadgaṇāḥ
Instrumentalrudravadgaṇayā rudravadgaṇābhyām rudravadgaṇābhiḥ
Dativerudravadgaṇāyai rudravadgaṇābhyām rudravadgaṇābhyaḥ
Ablativerudravadgaṇāyāḥ rudravadgaṇābhyām rudravadgaṇābhyaḥ
Genitiverudravadgaṇāyāḥ rudravadgaṇayoḥ rudravadgaṇānām
Locativerudravadgaṇāyām rudravadgaṇayoḥ rudravadgaṇāsu

Adverb -rudravadgaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria