Declension table of ?rudravadgaṇa

Deva

MasculineSingularDualPlural
Nominativerudravadgaṇaḥ rudravadgaṇau rudravadgaṇāḥ
Vocativerudravadgaṇa rudravadgaṇau rudravadgaṇāḥ
Accusativerudravadgaṇam rudravadgaṇau rudravadgaṇān
Instrumentalrudravadgaṇena rudravadgaṇābhyām rudravadgaṇaiḥ rudravadgaṇebhiḥ
Dativerudravadgaṇāya rudravadgaṇābhyām rudravadgaṇebhyaḥ
Ablativerudravadgaṇāt rudravadgaṇābhyām rudravadgaṇebhyaḥ
Genitiverudravadgaṇasya rudravadgaṇayoḥ rudravadgaṇānām
Locativerudravadgaṇe rudravadgaṇayoḥ rudravadgaṇeṣu

Compound rudravadgaṇa -

Adverb -rudravadgaṇam -rudravadgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria