Declension table of ?rudratanaya

Deva

MasculineSingularDualPlural
Nominativerudratanayaḥ rudratanayau rudratanayāḥ
Vocativerudratanaya rudratanayau rudratanayāḥ
Accusativerudratanayam rudratanayau rudratanayān
Instrumentalrudratanayena rudratanayābhyām rudratanayaiḥ rudratanayebhiḥ
Dativerudratanayāya rudratanayābhyām rudratanayebhyaḥ
Ablativerudratanayāt rudratanayābhyām rudratanayebhyaḥ
Genitiverudratanayasya rudratanayayoḥ rudratanayānām
Locativerudratanaye rudratanayayoḥ rudratanayeṣu

Compound rudratanaya -

Adverb -rudratanayam -rudratanayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria