Declension table of ?rudrasūktajapa

Deva

MasculineSingularDualPlural
Nominativerudrasūktajapaḥ rudrasūktajapau rudrasūktajapāḥ
Vocativerudrasūktajapa rudrasūktajapau rudrasūktajapāḥ
Accusativerudrasūktajapam rudrasūktajapau rudrasūktajapān
Instrumentalrudrasūktajapena rudrasūktajapābhyām rudrasūktajapaiḥ rudrasūktajapebhiḥ
Dativerudrasūktajapāya rudrasūktajapābhyām rudrasūktajapebhyaḥ
Ablativerudrasūktajapāt rudrasūktajapābhyām rudrasūktajapebhyaḥ
Genitiverudrasūktajapasya rudrasūktajapayoḥ rudrasūktajapānām
Locativerudrasūktajape rudrasūktajapayoḥ rudrasūktajapeṣu

Compound rudrasūktajapa -

Adverb -rudrasūktajapam -rudrasūktajapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria