Declension table of ?rudrasūkta

Deva

NeuterSingularDualPlural
Nominativerudrasūktam rudrasūkte rudrasūktāni
Vocativerudrasūkta rudrasūkte rudrasūktāni
Accusativerudrasūktam rudrasūkte rudrasūktāni
Instrumentalrudrasūktena rudrasūktābhyām rudrasūktaiḥ
Dativerudrasūktāya rudrasūktābhyām rudrasūktebhyaḥ
Ablativerudrasūktāt rudrasūktābhyām rudrasūktebhyaḥ
Genitiverudrasūktasya rudrasūktayoḥ rudrasūktānām
Locativerudrasūkte rudrasūktayoḥ rudrasūkteṣu

Compound rudrasūkta -

Adverb -rudrasūktam -rudrasūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria