Declension table of ?rudrasuta

Deva

MasculineSingularDualPlural
Nominativerudrasutaḥ rudrasutau rudrasutāḥ
Vocativerudrasuta rudrasutau rudrasutāḥ
Accusativerudrasutam rudrasutau rudrasutān
Instrumentalrudrasutena rudrasutābhyām rudrasutaiḥ rudrasutebhiḥ
Dativerudrasutāya rudrasutābhyām rudrasutebhyaḥ
Ablativerudrasutāt rudrasutābhyām rudrasutebhyaḥ
Genitiverudrasutasya rudrasutayoḥ rudrasutānām
Locativerudrasute rudrasutayoḥ rudrasuteṣu

Compound rudrasuta -

Adverb -rudrasutam -rudrasutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria