Declension table of ?rudrasarga

Deva

MasculineSingularDualPlural
Nominativerudrasargaḥ rudrasargau rudrasargāḥ
Vocativerudrasarga rudrasargau rudrasargāḥ
Accusativerudrasargam rudrasargau rudrasargān
Instrumentalrudrasargeṇa rudrasargābhyām rudrasargaiḥ rudrasargebhiḥ
Dativerudrasargāya rudrasargābhyām rudrasargebhyaḥ
Ablativerudrasargāt rudrasargābhyām rudrasargebhyaḥ
Genitiverudrasargasya rudrasargayoḥ rudrasargāṇām
Locativerudrasarge rudrasargayoḥ rudrasargeṣu

Compound rudrasarga -

Adverb -rudrasargam -rudrasargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria