Declension table of ?rudrasampradāyin

Deva

MasculineSingularDualPlural
Nominativerudrasampradāyī rudrasampradāyinau rudrasampradāyinaḥ
Vocativerudrasampradāyin rudrasampradāyinau rudrasampradāyinaḥ
Accusativerudrasampradāyinam rudrasampradāyinau rudrasampradāyinaḥ
Instrumentalrudrasampradāyinā rudrasampradāyibhyām rudrasampradāyibhiḥ
Dativerudrasampradāyine rudrasampradāyibhyām rudrasampradāyibhyaḥ
Ablativerudrasampradāyinaḥ rudrasampradāyibhyām rudrasampradāyibhyaḥ
Genitiverudrasampradāyinaḥ rudrasampradāyinoḥ rudrasampradāyinām
Locativerudrasampradāyini rudrasampradāyinoḥ rudrasampradāyiṣu

Compound rudrasampradāyi -

Adverb -rudrasampradāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria