Declension table of ?rudrasammitā

Deva

FeminineSingularDualPlural
Nominativerudrasammitā rudrasammite rudrasammitāḥ
Vocativerudrasammite rudrasammite rudrasammitāḥ
Accusativerudrasammitām rudrasammite rudrasammitāḥ
Instrumentalrudrasammitayā rudrasammitābhyām rudrasammitābhiḥ
Dativerudrasammitāyai rudrasammitābhyām rudrasammitābhyaḥ
Ablativerudrasammitāyāḥ rudrasammitābhyām rudrasammitābhyaḥ
Genitiverudrasammitāyāḥ rudrasammitayoḥ rudrasammitānām
Locativerudrasammitāyām rudrasammitayoḥ rudrasammitāsu

Adverb -rudrasammitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria