Declension table of ?rudrasammita

Deva

NeuterSingularDualPlural
Nominativerudrasammitam rudrasammite rudrasammitāni
Vocativerudrasammita rudrasammite rudrasammitāni
Accusativerudrasammitam rudrasammite rudrasammitāni
Instrumentalrudrasammitena rudrasammitābhyām rudrasammitaiḥ
Dativerudrasammitāya rudrasammitābhyām rudrasammitebhyaḥ
Ablativerudrasammitāt rudrasammitābhyām rudrasammitebhyaḥ
Genitiverudrasammitasya rudrasammitayoḥ rudrasammitānām
Locativerudrasammite rudrasammitayoḥ rudrasammiteṣu

Compound rudrasammita -

Adverb -rudrasammitam -rudrasammitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria