Declension table of ?rudrasammita

Deva

MasculineSingularDualPlural
Nominativerudrasammitaḥ rudrasammitau rudrasammitāḥ
Vocativerudrasammita rudrasammitau rudrasammitāḥ
Accusativerudrasammitam rudrasammitau rudrasammitān
Instrumentalrudrasammitena rudrasammitābhyām rudrasammitaiḥ rudrasammitebhiḥ
Dativerudrasammitāya rudrasammitābhyām rudrasammitebhyaḥ
Ablativerudrasammitāt rudrasammitābhyām rudrasammitebhyaḥ
Genitiverudrasammitasya rudrasammitayoḥ rudrasammitānām
Locativerudrasammite rudrasammitayoḥ rudrasammiteṣu

Compound rudrasammita -

Adverb -rudrasammitam -rudrasammitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria