Declension table of ?rudrasahasranāman

Deva

NeuterSingularDualPlural
Nominativerudrasahasranāma rudrasahasranāmnī rudrasahasranāmāni
Vocativerudrasahasranāman rudrasahasranāma rudrasahasranāmnī rudrasahasranāmāni
Accusativerudrasahasranāma rudrasahasranāmnī rudrasahasranāmāni
Instrumentalrudrasahasranāmnā rudrasahasranāmabhyām rudrasahasranāmabhiḥ
Dativerudrasahasranāmne rudrasahasranāmabhyām rudrasahasranāmabhyaḥ
Ablativerudrasahasranāmnaḥ rudrasahasranāmabhyām rudrasahasranāmabhyaḥ
Genitiverudrasahasranāmnaḥ rudrasahasranāmnoḥ rudrasahasranāmnām
Locativerudrasahasranāmni rudrasahasranāmani rudrasahasranāmnoḥ rudrasahasranāmasu

Compound rudrasahasranāma -

Adverb -rudrasahasranāma -rudrasahasranāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria