Declension table of ?rudrasāvarṇikā

Deva

FeminineSingularDualPlural
Nominativerudrasāvarṇikā rudrasāvarṇike rudrasāvarṇikāḥ
Vocativerudrasāvarṇike rudrasāvarṇike rudrasāvarṇikāḥ
Accusativerudrasāvarṇikām rudrasāvarṇike rudrasāvarṇikāḥ
Instrumentalrudrasāvarṇikayā rudrasāvarṇikābhyām rudrasāvarṇikābhiḥ
Dativerudrasāvarṇikāyai rudrasāvarṇikābhyām rudrasāvarṇikābhyaḥ
Ablativerudrasāvarṇikāyāḥ rudrasāvarṇikābhyām rudrasāvarṇikābhyaḥ
Genitiverudrasāvarṇikāyāḥ rudrasāvarṇikayoḥ rudrasāvarṇikānām
Locativerudrasāvarṇikāyām rudrasāvarṇikayoḥ rudrasāvarṇikāsu

Adverb -rudrasāvarṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria