Declension table of ?rudrasāvarṇi

Deva

MasculineSingularDualPlural
Nominativerudrasāvarṇiḥ rudrasāvarṇī rudrasāvarṇayaḥ
Vocativerudrasāvarṇe rudrasāvarṇī rudrasāvarṇayaḥ
Accusativerudrasāvarṇim rudrasāvarṇī rudrasāvarṇīn
Instrumentalrudrasāvarṇinā rudrasāvarṇibhyām rudrasāvarṇibhiḥ
Dativerudrasāvarṇaye rudrasāvarṇibhyām rudrasāvarṇibhyaḥ
Ablativerudrasāvarṇeḥ rudrasāvarṇibhyām rudrasāvarṇibhyaḥ
Genitiverudrasāvarṇeḥ rudrasāvarṇyoḥ rudrasāvarṇīnām
Locativerudrasāvarṇau rudrasāvarṇyoḥ rudrasāvarṇiṣu

Compound rudrasāvarṇi -

Adverb -rudrasāvarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria