Declension table of ?rudrasaṃhitā

Deva

FeminineSingularDualPlural
Nominativerudrasaṃhitā rudrasaṃhite rudrasaṃhitāḥ
Vocativerudrasaṃhite rudrasaṃhite rudrasaṃhitāḥ
Accusativerudrasaṃhitām rudrasaṃhite rudrasaṃhitāḥ
Instrumentalrudrasaṃhitayā rudrasaṃhitābhyām rudrasaṃhitābhiḥ
Dativerudrasaṃhitāyai rudrasaṃhitābhyām rudrasaṃhitābhyaḥ
Ablativerudrasaṃhitāyāḥ rudrasaṃhitābhyām rudrasaṃhitābhyaḥ
Genitiverudrasaṃhitāyāḥ rudrasaṃhitayoḥ rudrasaṃhitānām
Locativerudrasaṃhitāyām rudrasaṃhitayoḥ rudrasaṃhitāsu

Adverb -rudrasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria