Declension table of ?rudrarāśi

Deva

MasculineSingularDualPlural
Nominativerudrarāśiḥ rudrarāśī rudrarāśayaḥ
Vocativerudrarāśe rudrarāśī rudrarāśayaḥ
Accusativerudrarāśim rudrarāśī rudrarāśīn
Instrumentalrudrarāśinā rudrarāśibhyām rudrarāśibhiḥ
Dativerudrarāśaye rudrarāśibhyām rudrarāśibhyaḥ
Ablativerudrarāśeḥ rudrarāśibhyām rudrarāśibhyaḥ
Genitiverudrarāśeḥ rudrarāśyoḥ rudrarāśīnām
Locativerudrarāśau rudrarāśyoḥ rudrarāśiṣu

Compound rudrarāśi -

Adverb -rudrarāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria