Declension table of ?rudrapurāṇa

Deva

NeuterSingularDualPlural
Nominativerudrapurāṇam rudrapurāṇe rudrapurāṇāni
Vocativerudrapurāṇa rudrapurāṇe rudrapurāṇāni
Accusativerudrapurāṇam rudrapurāṇe rudrapurāṇāni
Instrumentalrudrapurāṇena rudrapurāṇābhyām rudrapurāṇaiḥ
Dativerudrapurāṇāya rudrapurāṇābhyām rudrapurāṇebhyaḥ
Ablativerudrapurāṇāt rudrapurāṇābhyām rudrapurāṇebhyaḥ
Genitiverudrapurāṇasya rudrapurāṇayoḥ rudrapurāṇānām
Locativerudrapurāṇe rudrapurāṇayoḥ rudrapurāṇeṣu

Compound rudrapurāṇa -

Adverb -rudrapurāṇam -rudrapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria