Declension table of ?rudrapura

Deva

NeuterSingularDualPlural
Nominativerudrapuram rudrapure rudrapurāṇi
Vocativerudrapura rudrapure rudrapurāṇi
Accusativerudrapuram rudrapure rudrapurāṇi
Instrumentalrudrapureṇa rudrapurābhyām rudrapuraiḥ
Dativerudrapurāya rudrapurābhyām rudrapurebhyaḥ
Ablativerudrapurāt rudrapurābhyām rudrapurebhyaḥ
Genitiverudrapurasya rudrapurayoḥ rudrapurāṇām
Locativerudrapure rudrapurayoḥ rudrapureṣu

Compound rudrapura -

Adverb -rudrapuram -rudrapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria