Declension table of ?rudrapuṣpa

Deva

NeuterSingularDualPlural
Nominativerudrapuṣpam rudrapuṣpe rudrapuṣpāṇi
Vocativerudrapuṣpa rudrapuṣpe rudrapuṣpāṇi
Accusativerudrapuṣpam rudrapuṣpe rudrapuṣpāṇi
Instrumentalrudrapuṣpeṇa rudrapuṣpābhyām rudrapuṣpaiḥ
Dativerudrapuṣpāya rudrapuṣpābhyām rudrapuṣpebhyaḥ
Ablativerudrapuṣpāt rudrapuṣpābhyām rudrapuṣpebhyaḥ
Genitiverudrapuṣpasya rudrapuṣpayoḥ rudrapuṣpāṇām
Locativerudrapuṣpe rudrapuṣpayoḥ rudrapuṣpeṣu

Compound rudrapuṣpa -

Adverb -rudrapuṣpam -rudrapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria