Declension table of ?rudrapratiṣṭhā

Deva

FeminineSingularDualPlural
Nominativerudrapratiṣṭhā rudrapratiṣṭhe rudrapratiṣṭhāḥ
Vocativerudrapratiṣṭhe rudrapratiṣṭhe rudrapratiṣṭhāḥ
Accusativerudrapratiṣṭhām rudrapratiṣṭhe rudrapratiṣṭhāḥ
Instrumentalrudrapratiṣṭhayā rudrapratiṣṭhābhyām rudrapratiṣṭhābhiḥ
Dativerudrapratiṣṭhāyai rudrapratiṣṭhābhyām rudrapratiṣṭhābhyaḥ
Ablativerudrapratiṣṭhāyāḥ rudrapratiṣṭhābhyām rudrapratiṣṭhābhyaḥ
Genitiverudrapratiṣṭhāyāḥ rudrapratiṣṭhayoḥ rudrapratiṣṭhānām
Locativerudrapratiṣṭhāyām rudrapratiṣṭhayoḥ rudrapratiṣṭhāsu

Adverb -rudrapratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria