Declension table of ?rudrapradīpa

Deva

MasculineSingularDualPlural
Nominativerudrapradīpaḥ rudrapradīpau rudrapradīpāḥ
Vocativerudrapradīpa rudrapradīpau rudrapradīpāḥ
Accusativerudrapradīpam rudrapradīpau rudrapradīpān
Instrumentalrudrapradīpena rudrapradīpābhyām rudrapradīpaiḥ rudrapradīpebhiḥ
Dativerudrapradīpāya rudrapradīpābhyām rudrapradīpebhyaḥ
Ablativerudrapradīpāt rudrapradīpābhyām rudrapradīpebhyaḥ
Genitiverudrapradīpasya rudrapradīpayoḥ rudrapradīpānām
Locativerudrapradīpe rudrapradīpayoḥ rudrapradīpeṣu

Compound rudrapradīpa -

Adverb -rudrapradīpam -rudrapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria