Declension table of ?rudrapaddhati

Deva

FeminineSingularDualPlural
Nominativerudrapaddhatiḥ rudrapaddhatī rudrapaddhatayaḥ
Vocativerudrapaddhate rudrapaddhatī rudrapaddhatayaḥ
Accusativerudrapaddhatim rudrapaddhatī rudrapaddhatīḥ
Instrumentalrudrapaddhatyā rudrapaddhatibhyām rudrapaddhatibhiḥ
Dativerudrapaddhatyai rudrapaddhataye rudrapaddhatibhyām rudrapaddhatibhyaḥ
Ablativerudrapaddhatyāḥ rudrapaddhateḥ rudrapaddhatibhyām rudrapaddhatibhyaḥ
Genitiverudrapaddhatyāḥ rudrapaddhateḥ rudrapaddhatyoḥ rudrapaddhatīnām
Locativerudrapaddhatyām rudrapaddhatau rudrapaddhatyoḥ rudrapaddhatiṣu

Compound rudrapaddhati -

Adverb -rudrapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria