Declension table of ?rudranātha

Deva

MasculineSingularDualPlural
Nominativerudranāthaḥ rudranāthau rudranāthāḥ
Vocativerudranātha rudranāthau rudranāthāḥ
Accusativerudranātham rudranāthau rudranāthān
Instrumentalrudranāthena rudranāthābhyām rudranāthaiḥ rudranāthebhiḥ
Dativerudranāthāya rudranāthābhyām rudranāthebhyaḥ
Ablativerudranāthāt rudranāthābhyām rudranāthebhyaḥ
Genitiverudranāthasya rudranāthayoḥ rudranāthānām
Locativerudranāthe rudranāthayoḥ rudranātheṣu

Compound rudranātha -

Adverb -rudranātham -rudranāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria