Declension table of ?rudramayī

Deva

FeminineSingularDualPlural
Nominativerudramayī rudramayyau rudramayyaḥ
Vocativerudramayi rudramayyau rudramayyaḥ
Accusativerudramayīm rudramayyau rudramayīḥ
Instrumentalrudramayyā rudramayībhyām rudramayībhiḥ
Dativerudramayyai rudramayībhyām rudramayībhyaḥ
Ablativerudramayyāḥ rudramayībhyām rudramayībhyaḥ
Genitiverudramayyāḥ rudramayyoḥ rudramayīṇām
Locativerudramayyām rudramayyoḥ rudramayīṣu

Compound rudramayi - rudramayī -

Adverb -rudramayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria