Declension table of ?rudramahādevī

Deva

FeminineSingularDualPlural
Nominativerudramahādevī rudramahādevyau rudramahādevyaḥ
Vocativerudramahādevi rudramahādevyau rudramahādevyaḥ
Accusativerudramahādevīm rudramahādevyau rudramahādevīḥ
Instrumentalrudramahādevyā rudramahādevībhyām rudramahādevībhiḥ
Dativerudramahādevyai rudramahādevībhyām rudramahādevībhyaḥ
Ablativerudramahādevyāḥ rudramahādevībhyām rudramahādevībhyaḥ
Genitiverudramahādevyāḥ rudramahādevyoḥ rudramahādevīnām
Locativerudramahādevyām rudramahādevyoḥ rudramahādevīṣu

Compound rudramahādevi - rudramahādevī -

Adverb -rudramahādevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria