Declension table of ?rudramaṇi

Deva

MasculineSingularDualPlural
Nominativerudramaṇiḥ rudramaṇī rudramaṇayaḥ
Vocativerudramaṇe rudramaṇī rudramaṇayaḥ
Accusativerudramaṇim rudramaṇī rudramaṇīn
Instrumentalrudramaṇinā rudramaṇibhyām rudramaṇibhiḥ
Dativerudramaṇaye rudramaṇibhyām rudramaṇibhyaḥ
Ablativerudramaṇeḥ rudramaṇibhyām rudramaṇibhyaḥ
Genitiverudramaṇeḥ rudramaṇyoḥ rudramaṇīnām
Locativerudramaṇau rudramaṇyoḥ rudramaṇiṣu

Compound rudramaṇi -

Adverb -rudramaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria