Declension table of ?rudrakoṭimāhātmya

Deva

NeuterSingularDualPlural
Nominativerudrakoṭimāhātmyam rudrakoṭimāhātmye rudrakoṭimāhātmyāni
Vocativerudrakoṭimāhātmya rudrakoṭimāhātmye rudrakoṭimāhātmyāni
Accusativerudrakoṭimāhātmyam rudrakoṭimāhātmye rudrakoṭimāhātmyāni
Instrumentalrudrakoṭimāhātmyena rudrakoṭimāhātmyābhyām rudrakoṭimāhātmyaiḥ
Dativerudrakoṭimāhātmyāya rudrakoṭimāhātmyābhyām rudrakoṭimāhātmyebhyaḥ
Ablativerudrakoṭimāhātmyāt rudrakoṭimāhātmyābhyām rudrakoṭimāhātmyebhyaḥ
Genitiverudrakoṭimāhātmyasya rudrakoṭimāhātmyayoḥ rudrakoṭimāhātmyānām
Locativerudrakoṭimāhātmye rudrakoṭimāhātmyayoḥ rudrakoṭimāhātmyeṣu

Compound rudrakoṭimāhātmya -

Adverb -rudrakoṭimāhātmyam -rudrakoṭimāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria