Declension table of ?rudrakavīndra

Deva

MasculineSingularDualPlural
Nominativerudrakavīndraḥ rudrakavīndrau rudrakavīndrāḥ
Vocativerudrakavīndra rudrakavīndrau rudrakavīndrāḥ
Accusativerudrakavīndram rudrakavīndrau rudrakavīndrān
Instrumentalrudrakavīndreṇa rudrakavīndrābhyām rudrakavīndraiḥ rudrakavīndrebhiḥ
Dativerudrakavīndrāya rudrakavīndrābhyām rudrakavīndrebhyaḥ
Ablativerudrakavīndrāt rudrakavīndrābhyām rudrakavīndrebhyaḥ
Genitiverudrakavīndrasya rudrakavīndrayoḥ rudrakavīndrāṇām
Locativerudrakavīndre rudrakavīndrayoḥ rudrakavīndreṣu

Compound rudrakavīndra -

Adverb -rudrakavīndram -rudrakavīndrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria