Declension table of ?rudrakavaca

Deva

NeuterSingularDualPlural
Nominativerudrakavacam rudrakavace rudrakavacāni
Vocativerudrakavaca rudrakavace rudrakavacāni
Accusativerudrakavacam rudrakavace rudrakavacāni
Instrumentalrudrakavacena rudrakavacābhyām rudrakavacaiḥ
Dativerudrakavacāya rudrakavacābhyām rudrakavacebhyaḥ
Ablativerudrakavacāt rudrakavacābhyām rudrakavacebhyaḥ
Genitiverudrakavacasya rudrakavacayoḥ rudrakavacānām
Locativerudrakavace rudrakavacayoḥ rudrakavaceṣu

Compound rudrakavaca -

Adverb -rudrakavacam -rudrakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria