Declension table of ?rudrakalpa

Deva

MasculineSingularDualPlural
Nominativerudrakalpaḥ rudrakalpau rudrakalpāḥ
Vocativerudrakalpa rudrakalpau rudrakalpāḥ
Accusativerudrakalpam rudrakalpau rudrakalpān
Instrumentalrudrakalpena rudrakalpābhyām rudrakalpaiḥ rudrakalpebhiḥ
Dativerudrakalpāya rudrakalpābhyām rudrakalpebhyaḥ
Ablativerudrakalpāt rudrakalpābhyām rudrakalpebhyaḥ
Genitiverudrakalpasya rudrakalpayoḥ rudrakalpānām
Locativerudrakalpe rudrakalpayoḥ rudrakalpeṣu

Compound rudrakalpa -

Adverb -rudrakalpam -rudrakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria