Declension table of ?rudrakāṭi

Deva

FeminineSingularDualPlural
Nominativerudrakāṭiḥ rudrakāṭī rudrakāṭayaḥ
Vocativerudrakāṭe rudrakāṭī rudrakāṭayaḥ
Accusativerudrakāṭim rudrakāṭī rudrakāṭīḥ
Instrumentalrudrakāṭyā rudrakāṭibhyām rudrakāṭibhiḥ
Dativerudrakāṭyai rudrakāṭaye rudrakāṭibhyām rudrakāṭibhyaḥ
Ablativerudrakāṭyāḥ rudrakāṭeḥ rudrakāṭibhyām rudrakāṭibhyaḥ
Genitiverudrakāṭyāḥ rudrakāṭeḥ rudrakāṭyoḥ rudrakāṭīnām
Locativerudrakāṭyām rudrakāṭau rudrakāṭyoḥ rudrakāṭiṣu

Compound rudrakāṭi -

Adverb -rudrakāṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria