Declension table of ?rudrajāpya

Deva

NeuterSingularDualPlural
Nominativerudrajāpyam rudrajāpye rudrajāpyāni
Vocativerudrajāpya rudrajāpye rudrajāpyāni
Accusativerudrajāpyam rudrajāpye rudrajāpyāni
Instrumentalrudrajāpyena rudrajāpyābhyām rudrajāpyaiḥ
Dativerudrajāpyāya rudrajāpyābhyām rudrajāpyebhyaḥ
Ablativerudrajāpyāt rudrajāpyābhyām rudrajāpyebhyaḥ
Genitiverudrajāpyasya rudrajāpyayoḥ rudrajāpyānām
Locativerudrajāpye rudrajāpyayoḥ rudrajāpyeṣu

Compound rudrajāpya -

Adverb -rudrajāpyam -rudrajāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria