Declension table of ?rudrajāpaviniyoga

Deva

MasculineSingularDualPlural
Nominativerudrajāpaviniyogaḥ rudrajāpaviniyogau rudrajāpaviniyogāḥ
Vocativerudrajāpaviniyoga rudrajāpaviniyogau rudrajāpaviniyogāḥ
Accusativerudrajāpaviniyogam rudrajāpaviniyogau rudrajāpaviniyogān
Instrumentalrudrajāpaviniyogena rudrajāpaviniyogābhyām rudrajāpaviniyogaiḥ rudrajāpaviniyogebhiḥ
Dativerudrajāpaviniyogāya rudrajāpaviniyogābhyām rudrajāpaviniyogebhyaḥ
Ablativerudrajāpaviniyogāt rudrajāpaviniyogābhyām rudrajāpaviniyogebhyaḥ
Genitiverudrajāpaviniyogasya rudrajāpaviniyogayoḥ rudrajāpaviniyogānām
Locativerudrajāpaviniyoge rudrajāpaviniyogayoḥ rudrajāpaviniyogeṣu

Compound rudrajāpaviniyoga -

Adverb -rudrajāpaviniyogam -rudrajāpaviniyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria