Declension table of ?rudrajāpaka

Deva

MasculineSingularDualPlural
Nominativerudrajāpakaḥ rudrajāpakau rudrajāpakāḥ
Vocativerudrajāpaka rudrajāpakau rudrajāpakāḥ
Accusativerudrajāpakam rudrajāpakau rudrajāpakān
Instrumentalrudrajāpakena rudrajāpakābhyām rudrajāpakaiḥ rudrajāpakebhiḥ
Dativerudrajāpakāya rudrajāpakābhyām rudrajāpakebhyaḥ
Ablativerudrajāpakāt rudrajāpakābhyām rudrajāpakebhyaḥ
Genitiverudrajāpakasya rudrajāpakayoḥ rudrajāpakānām
Locativerudrajāpake rudrajāpakayoḥ rudrajāpakeṣu

Compound rudrajāpaka -

Adverb -rudrajāpakam -rudrajāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria