Declension table of ?rudraikādaśikā

Deva

FeminineSingularDualPlural
Nominativerudraikādaśikā rudraikādaśike rudraikādaśikāḥ
Vocativerudraikādaśike rudraikādaśike rudraikādaśikāḥ
Accusativerudraikādaśikām rudraikādaśike rudraikādaśikāḥ
Instrumentalrudraikādaśikayā rudraikādaśikābhyām rudraikādaśikābhiḥ
Dativerudraikādaśikāyai rudraikādaśikābhyām rudraikādaśikābhyaḥ
Ablativerudraikādaśikāyāḥ rudraikādaśikābhyām rudraikādaśikābhyaḥ
Genitiverudraikādaśikāyāḥ rudraikādaśikayoḥ rudraikādaśikānām
Locativerudraikādaśikāyām rudraikādaśikayoḥ rudraikādaśikāsu

Adverb -rudraikādaśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria