Declension table of ?rudrahūti

Deva

MasculineSingularDualPlural
Nominativerudrahūtiḥ rudrahūtī rudrahūtayaḥ
Vocativerudrahūte rudrahūtī rudrahūtayaḥ
Accusativerudrahūtim rudrahūtī rudrahūtīn
Instrumentalrudrahūtinā rudrahūtibhyām rudrahūtibhiḥ
Dativerudrahūtaye rudrahūtibhyām rudrahūtibhyaḥ
Ablativerudrahūteḥ rudrahūtibhyām rudrahūtibhyaḥ
Genitiverudrahūteḥ rudrahūtyoḥ rudrahūtīnām
Locativerudrahūtau rudrahūtyoḥ rudrahūtiṣu

Compound rudrahūti -

Adverb -rudrahūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria