Declension table of ?rudrahotṛ

Deva

NeuterSingularDualPlural
Nominativerudrahotṛ rudrahotṛṇī rudrahotṝṇi
Vocativerudrahotṛ rudrahotṛṇī rudrahotṝṇi
Accusativerudrahotṛ rudrahotṛṇī rudrahotṝṇi
Instrumentalrudrahotṛṇā rudrahotṛbhyām rudrahotṛbhiḥ
Dativerudrahotṛṇe rudrahotṛbhyām rudrahotṛbhyaḥ
Ablativerudrahotṛṇaḥ rudrahotṛbhyām rudrahotṛbhyaḥ
Genitiverudrahotṛṇaḥ rudrahotṛṇoḥ rudrahotṝṇām
Locativerudrahotṛṇi rudrahotṛṇoḥ rudrahotṛṣu

Compound rudrahotṛ -

Adverb -rudrahotṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria