Declension table of ?rudrahavana

Deva

MasculineSingularDualPlural
Nominativerudrahavanaḥ rudrahavanau rudrahavanāḥ
Vocativerudrahavana rudrahavanau rudrahavanāḥ
Accusativerudrahavanam rudrahavanau rudrahavanān
Instrumentalrudrahavanena rudrahavanābhyām rudrahavanaiḥ rudrahavanebhiḥ
Dativerudrahavanāya rudrahavanābhyām rudrahavanebhyaḥ
Ablativerudrahavanāt rudrahavanābhyām rudrahavanebhyaḥ
Genitiverudrahavanasya rudrahavanayoḥ rudrahavanānām
Locativerudrahavane rudrahavanayoḥ rudrahavaneṣu

Compound rudrahavana -

Adverb -rudrahavanam -rudrahavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria