Declension table of ?rudragarbha

Deva

MasculineSingularDualPlural
Nominativerudragarbhaḥ rudragarbhau rudragarbhāḥ
Vocativerudragarbha rudragarbhau rudragarbhāḥ
Accusativerudragarbham rudragarbhau rudragarbhān
Instrumentalrudragarbheṇa rudragarbhābhyām rudragarbhaiḥ rudragarbhebhiḥ
Dativerudragarbhāya rudragarbhābhyām rudragarbhebhyaḥ
Ablativerudragarbhāt rudragarbhābhyām rudragarbhebhyaḥ
Genitiverudragarbhasya rudragarbhayoḥ rudragarbhāṇām
Locativerudragarbhe rudragarbhayoḥ rudragarbheṣu

Compound rudragarbha -

Adverb -rudragarbham -rudragarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria