Declension table of ?rudradattavṛtti

Deva

FeminineSingularDualPlural
Nominativerudradattavṛttiḥ rudradattavṛttī rudradattavṛttayaḥ
Vocativerudradattavṛtte rudradattavṛttī rudradattavṛttayaḥ
Accusativerudradattavṛttim rudradattavṛttī rudradattavṛttīḥ
Instrumentalrudradattavṛttyā rudradattavṛttibhyām rudradattavṛttibhiḥ
Dativerudradattavṛttyai rudradattavṛttaye rudradattavṛttibhyām rudradattavṛttibhyaḥ
Ablativerudradattavṛttyāḥ rudradattavṛtteḥ rudradattavṛttibhyām rudradattavṛttibhyaḥ
Genitiverudradattavṛttyāḥ rudradattavṛtteḥ rudradattavṛttyoḥ rudradattavṛttīnām
Locativerudradattavṛttyām rudradattavṛttau rudradattavṛttyoḥ rudradattavṛttiṣu

Compound rudradattavṛtti -

Adverb -rudradattavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria