Declension table of ?rudradatta

Deva

MasculineSingularDualPlural
Nominativerudradattaḥ rudradattau rudradattāḥ
Vocativerudradatta rudradattau rudradattāḥ
Accusativerudradattam rudradattau rudradattān
Instrumentalrudradattena rudradattābhyām rudradattaiḥ rudradattebhiḥ
Dativerudradattāya rudradattābhyām rudradattebhyaḥ
Ablativerudradattāt rudradattābhyām rudradattebhyaḥ
Genitiverudradattasya rudradattayoḥ rudradattānām
Locativerudradatte rudradattayoḥ rudradatteṣu

Compound rudradatta -

Adverb -rudradattam -rudradattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria