Declension table of ?rudradarśanā

Deva

FeminineSingularDualPlural
Nominativerudradarśanā rudradarśane rudradarśanāḥ
Vocativerudradarśane rudradarśane rudradarśanāḥ
Accusativerudradarśanām rudradarśane rudradarśanāḥ
Instrumentalrudradarśanayā rudradarśanābhyām rudradarśanābhiḥ
Dativerudradarśanāyai rudradarśanābhyām rudradarśanābhyaḥ
Ablativerudradarśanāyāḥ rudradarśanābhyām rudradarśanābhyaḥ
Genitiverudradarśanāyāḥ rudradarśanayoḥ rudradarśanānām
Locativerudradarśanāyām rudradarśanayoḥ rudradarśanāsu

Adverb -rudradarśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria